A 980-47(2) Nṛtyeśvarakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/47
Title: Nṛtyeśvarakavaca
Dimensions: 16.7 x 9.4 cm x 22 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 982
Acc No.: NAK 4/2174
Remarks:


Reel No. A 980-47 Inventory No. 78086

Reel No.: A 980/47b

Title Nṛtyeśvarakavaca

Remarks ascribed to Uḍḍāmaratantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, Thyasaphu

State complete

Size 16.7 x 9.4 cm

Folios 3

Lines per Folio 7

Date of Copying SAM (NS) 982

Place of Deposit NAK

Accession No. 4/2174

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namaḥ śrīnṛtyanāthāya ||

śrīpārvaty uvāca ||

oṃ eiṃ hrīṃ śrīṃ khphreṃ hmauṃ klīṃ

devadeva mahādeva sarvvadevottamottamaḥ ||

nṛtyanāthasya kavacaṃ kathayasva mahāprabho || ||

śrīmahādeva uvāca ||

śṛṇu devi pravakṣyāmi yaḥ tvayāhaṃ pracoditā ||

kavavaṃ nṛtyanāthasya śrūyatā (!) mama bhāṣitaṃ || (exps. 11b5–12t3)

End

sarvvapāpapraśamanaṃ sarvvarogaharaṃ paraṃ ||

sarvvakāryyaṃ ca siddhyarthaṃ sarvvopadravanāśanaṃ ||

dhanadhānyasutānāṃ ca bhūmitistrīṣuprāptiṣu ||

nṛtyakāryyañ ca siddhiñ ca paścāt svargaparañ jayau (!) ||

sarvvapāpavinirmuktaṃ śivalokaṃ sa gacchati || || (exp. 15t1–5)

Colophon

iti śrīuḍḍāmarataṃtre yogaśāstre śrīharagaurīsamvāde aṣṭādaśapaṭale śrīnṛtyeśvarakavacaṃ || śubham || || (exp. 15t5–7)

Microfilm Details

Reel No. A 980/47b

Date of Filming 10-02-1985

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 11b–15t. Exps. of the first cover leaves are filmed as the 14th exposure.

Catalogued by RT

Date 21-08-2006

Bibliography